Saturday, August 02, 2008

ETYMOLOGY - RUDRAH

Every Hindu knows that Shiva is called Rudra. But very few know the meaning of this word.
Recently I was fortunate to have its meaning quoted from Shivapurana 6-9-14 as given below:

Rur duhkham duhkha hetum va
tad dravayati yah prubhuh
rudra ityucyate tasmat
Sivah paramakaranam.

Meaning - rur is sorrow or the reason for getting sorrow. The lord who destroys that is called
rudrah who is shiva.

3 comments:

lakshmi said...

Hello Sir
Your blog about etymology is very interesting
thanks
(I got your blog id from Iyers group mail that you had sent)

Wishes for bright day ahead
Regards
Lakshmi

YhoYho said...

Rur, also remained as rûr, something like rôr, means mistakes without end. If is the cause or the consequence (or even both), rur means an enormity, something without end of sorrows. This word yet remains in some European countries very alive, yet today, but not fruit of colonialisms - far in time from it. We have documents containing this rur word in deep context - pronunciated rûr (quite 'o') -, in a lot of documents.
I hope that this my comment will deserves some idea for to be developed.

hnbhat said...

These are the etymologies offered by Bhatta Bhaskara:

१। रोदयति सर्वमन्तकाले इति रुद्रः।
1| rodayati sarvamantakāle iti rudraḥ|

२। रुतौ नामान्ते द्रवति द्रावयति वा रुद्रः।
2| rutau nāmānte dravati drāvayati vā rudraḥ|

३। रुत्या वेदरूपया धर्मादीनवलोकयति प्रापयति इति वा रुद्रः।
रुत्या वाग्रूपया बाष्पं प्रापयतीति केचित्।
रुत्या प्रणवरूपया स्वात्मानं प्रापयतीतीतरे।
3| rutyā vedarūpayā dharmādīinavalokayati prāpayati iti vā rudraḥ|
rutyāa vāgrūpayā bāṣpaṁ prāpayatīti kecit|
rutyāa praṇavarūpayā svātmānaṁ prāpayatītītare|

४ रुदो रौतीति सत्ये रोरूयमाणो द्रवति प्रवशति म्र्त्यानित्त्यन्ये।
4 rudo rautīti satye rorūyamāṇo dravati pravaśati mrtyāanittyanye|

५। रुक् तेजः अस्यास्तीति रुद्रः।
5| ruk tejaḥ asyāstīti rudraḥ|

६। रोधिका बन्धिका मोहिका वा शक्तिस्तद्वान् तस्या द्रावयिता वा रुद्रः।
6| rodhikāa bandhikāa mohikāa vā śaktistadvāan tasyāa drāvayitāa vā rudraḥ|

६। रुदं संसारदुःखम् द्रावयतीति रुद्रः।
अशुभद्रावको रुद्रो यज्जहार पुनर्भवम्।
तस्माच्छिवस्ततो रुद्रशब्देनात्राभिधीयते॥
6| rudaṁ saṁsāraduḥkham drāvayatīti rudraḥ|
aśubhadrāvako rudro yajjahāra punarbhavam|
tasmāacchivastato rudraśabdenāatrābhidhīyate||

७। रुतिम् शब्दम् राती ददातीति रुद्रः।
रुतिम् शब्दं वेदात्मानं ब्रह्मणे ददाति कल्पादौ इति रुद्रः।
7| rutim śabdam rātī dadātīti rudraḥ|
rutim śabdaṁ vedāatmānaṁ brahmaṇe dadāti kalpādau iti rudraḥ|